- घ्रेय _ghrēya
- घ्रेय a. To be smelled at.-यम् What may be smell- ed; smell, odour; घ्रेयैर्घ्राणं क्षितौ न्यस्येत् Bhāg.7.12.28; घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः Mb.12.194.11. सुखं ब्रह्म सर्पिस्तोयं विषं पयः Enm.; ङं क्लीबमञ्जने, ना तु, भैरेव, विषये जने Nm.
Sanskrit-English dictionary. 2013.